A 412-2 Tājikaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 412/2
Title: Tājikaratna
Dimensions: 26.4 x 11.9 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1158
Remarks:
Reel No. A 412-2 Inventory No. 74978
Title Tājikaratna
Remarks ascribed to Daivajñaratnākara
Author Cīraṃjīva Bhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, fol. 51 is missing
Size 26.2 x 11.8 cm
Folios 51
Lines per Folio 8–11
Foliation figures in the upper left-hand margin on the verso under the abbreviation tāra. and in the lower right-hand margin under the word rāma. on the verso
Place of Deposit NAK
Accession No. 4/1158
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
tamogaṇavināśinī sakalakālam udhyotinī
dharātalavihāriṇī jaḍasamājavidveṣiṇī ||
ka(2)lānidhisahāyinī lasadalolasaudāminī
madantaravilambinī bhavatu kāpi kādambinī || 1 ||
kālo vyomacarodayo vyavahṛ(3)tir yātrāpraveśaḥ svaras
tithy ādyānayanaṃ ca vatsaraphalaṃ bhūvyomagolākṛtiḥ ||
paścāj jātakatājake sakunakaṃ praśnaś ca saṃkīrṇakaṃ
ra(4)tnair e[[bhi]]r itaś caturddaśamitair daivajñaratnākaraḥ 2 (fol. 1v1–4)
End
iti bhṛgoḥ
daśāsu valibhānujo vasanama(6)ndirārāmabhū-
jalāśrayasukhaprado yavanabhūmipād arthadaḥ samadhyabalabhāglulāyakadhanādipākhaṃḍato
dadā(7)ti jarad aṃganāsuratadurgarakṣāvidhim 25
samalpavilino daśām adhiśaner anekavyathā
pratīpanṛpacaurataḥ (8) svahatiśītavātonnatiḥ
vinaṣṭavalinaḥ punaḥ sutakala[[tra]]mitrāpado
vṛthā vyasanapīḍanaṃ maraṇarogaśokā/// (fol. 52v5–8)
Colophon
iti śrīcīraṃjīvabhaṭṭā(4)cāryyakṛtadaivajñaratnākarodgate tājakaratne ’riṣṭarājayogaprakāśikā navamaprabhā (fol. 49r3–4)
Microfilm Details
Reel No. A 412/2
Date of Filming 27-07-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 37v–38r
Catalogued by MS/JU
Date 02-12-2005
Bibliography