A 412-2 Tājikaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 412/2
Title: Tājikaratna
Dimensions: 26.4 x 11.9 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1158
Remarks:


Reel No. A 412-2 Inventory No. 74978

Title Tājikaratna

Remarks ascribed to Daivajñaratnākara

Author Cīraṃjīva Bhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 51 is missing

Size 26.2 x 11.8 cm

Folios 51

Lines per Folio 8–11

Foliation figures in the upper left-hand margin on the verso under the abbreviation tāra. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 4/1158

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tamogaṇavināśinī sakalakālam udhyotinī

dharātalavihāriṇī jaḍasamājavidveṣiṇī ||

ka(2)lānidhisahāyinī lasadalolasaudāminī

madantaravilambinī bhavatu kāpi kādambinī || 1 ||

kālo vyomacarodayo vyavahṛ(3)tir yātrāpraveśaḥ svaras

tithy ādyānayanaṃ ca vatsaraphalaṃ bhūvyomagolākṛtiḥ ||

paścāj jātakatājake sakunakaṃ praśnaś ca saṃkīrṇakaṃ

ra(4)tnair e[[bhi]]r itaś caturddaśamitair daivajñaratnākaraḥ 2 (fol. 1v1–4)

End

iti bhṛgoḥ

daśāsu valibhānujo vasanama(6)ndirārāmabhū-

jalāśrayasukhaprado yavanabhūmipād arthadaḥ samadhyabalabhāglulāyakadhanādipākhaṃḍato

dadā(7)ti jarad aṃganāsuratadurgarakṣāvidhim 25

samalpavilino daśām adhiśaner anekavyathā

pratīpanṛpacaurataḥ (8) svahatiśītavātonnatiḥ

vinaṣṭavalinaḥ punaḥ sutakala[[tra]]mitrāpado

vṛthā vyasanapīḍanaṃ maraṇarogaśokā/// (fol. 52v5–8)

Colophon

iti śrīcīraṃjīvabhaṭṭā(4)cāryyakṛtadaivajñaratnākarodgate tājakaratne ’riṣṭarājayogaprakāśikā navamaprabhā (fol. 49r3–4)

Microfilm Details

Reel No. A 412/2

Date of Filming 27-07-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v–38r

Catalogued by MS/JU

Date 02-12-2005

Bibliography